700 Days

Gīta Yajna

Gīta Dhyānam

ध्यानश्लोकाः




ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं

व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् |

अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं

अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् || 1 ||




oṃ pārthāya pratibodhitāṃ bhagavatā nārāyaṇena svayaṃ

vyāsena grathitāṃ purāṇamuninā madhye mahābhāratam |

advaitāmṛtavarṣiṇīṃ bhagavatīmaṣṭādaśādhyāyinīṃ

amba tvāmanusandadhāmi bhagavadgīte bhavadveṣiṇīm || 1 ||




नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र |

येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः || 2 ||




namo'stu te vyāsa viśālabuddhe phullāravindāyatapatranetra |

yena tvayā bhāratatailapūrṇaḥ prajvālito jñānamayaḥ pradīpaḥ || 2 ||




प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये |

ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः || 3 ||




prapannapārijātāya totravetraikapāṇaye |

jñānamudrāya kṛṣṇāya gītāmṛtaduhe namaḥ || 3 ||




सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः |

पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् || 4 ||




sarvopaniṣado gāvo dogdhā gopālanandanaḥ |

pārtho vatsaḥ sudhīrbhoktā dugdhaṃ gītāmṛtaṃ mahat || 4 ||




वसुदेवसुतं देवं कंसचाणूरमर्दनम्|

देवकी परमानंदं कृष्णं वन्दे जगद्गुरुम् || 5 ||




vasudevasutaṃ devaṃ kaṃsacāṇūramardanam|

devakī paramānaṃdaṃ kṛṣṇaṃ vande jagadgurum || 5 ||




भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला

शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला |

अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी

सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः || 6 ||




bhīṣmadroṇataṭā jayadrathajalā gāndhāranīlotpalā

śalyagrāhavatī kṛpeṇa vahanī karṇena velākulā |

aśvatthāmavikarṇaghoramakarā duryodhanāvartinī

sottīrṇā khalu pāṇḍavai raṇanadī kaivartakaḥ keśavaḥ || 6 ||




पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं

नानाख्यानककेसरं हरिकथा संबोधनाबोधितं |

लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा

भूयाद् भारतपंकजं कलिमलप्रध्वंसिनः श्रेयसे || 7 ||

pārāśaryavacaḥ sarojamamalaṃ gītārthagandhotkaṭaṃ

nānākhyānakakesaraṃ harikathā saṃbodhanābodhitam |

loke sajjanaṣaṭpadairaharahaḥ pepīyamānaṃ mudā

bhūyād bhāratapaṃkajaṃ kalimalapradhvaṃsi naḥ śreyase || 7 ||




मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।

यत्कृपा तमहं वन्दे परमानन्दमाधवम् || 8 ||




mūkaṃ karoti vācālaṃ paṅguṃ laṅghayate girim ।

yatkṛpā tamahaṃ vande paramānandamādhavam || 8 ||





यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर्

वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ||9||




yaṃ brahmā varuṇendrarudramarutaḥ stunvanti divyaiḥ stavair

vedaiḥ sāṅgapadakramopaniṣadairgāyanti yaṃ sāmagāḥ

dhyānāvasthitatadgatena manasā paśyanti yaṃ yogino

yasyāntaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ ||9||

Close Bitnami banner
Bitnami